Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
radho himsayam
Previous
-
Next
Click here to show the links to concordance
radho hi
ṃ
sāyām
|| PS_6,4.123 ||
_____START JKv_6,4.123:
rādhaḥ hiṃsāyāmarthe 'varṇasya ekāraḥ ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /
aparedhatuḥ /
aparedhuḥ /
aparedhitha /
hiṃsāyām iti kim ? rarādhatuḥ /
rarādhuḥ /
rarādhitha /
ataḥ ity etad iha+upasthitaṃ taparatvakr̥tamapāsya kālaviśeṣam asambhavād avarṇamātraṃ pratipādayati /
atha vā śnābhyas tayor ātaḥ (*6,4.112) ity anuvartate iti vyākhyeyam /
ekahalmadhye vā yaḥ sa sthānī bhaviṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL