Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
phanam ca saptanam
Previous
-
Next
Click here to show the links to concordance
pha
ṇ
ā
ṃ
ca saptānām
|| PS_6,4.125 ||
_____START JKv_6,4.125:
phaṇādīnāṃ saptānāṃ dhātūnām avarṇasya sthāne vā ekāra ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /
pheṇatuḥ /
pheṇuḥ /
pheṇitha /
paphaṇatuḥ /
paphaṇuḥ /
paphaṇitha /
rejatuḥ /
rejuḥ /
rejitha /
rarājatuḥ /
rarājuḥ /
rarājitha /
bhreje, bhrejāte, bhrejire /
babhrāje, babhrājāte, babhrājire /
bhreśe, bhreśāte, bhreśire /
babhrāśe, babhrāśāte, babhrāśire /
bhleśe, bhleśāte, bhleśire /
babhlāśe, babhlāśāte, babhlāśire /
syematuḥ /
syemuḥ /
syemitha /
sasyamatuḥ /
sasyamuḥ /
sasyamitha /
svenatuḥ /
svenuḥ /
svenitha /
sasvanatuḥ /
sasvanuḥ /
sasvanitha /
saptānām iti kim ? daghbanatuḥ /
dadhbanuḥ /
dadhvanitha //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL