Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
arvanas tr-asav-anañah
Previous
-
Next
Click here to show the links to concordance
arva
ṇ
as tr-asāv-anaña
ḥ
|| PS_6,4.127 ||
_____START JKv_6,4.127:
arvan ity etasya aṅgasya tr̥ ity ayam ādeśo bhavati, suścet tataḥ paro na bhavati, sa ca naña uttaro na bhavati /
arvantau /
arvantaḥ /
arvantam, arvatau, arvataḥ /
arvatā, arvadbhyām, arvadbhiḥ /
arvatī /
ārvatam /
asau iti kim ? arvā /
anañaḥ iti kim ? anarvāṇau /
anarvāṇaḥ /
anarvāṇaṃ vr̥ṣabhaṃ mandrajihvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL