Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
vaksyati - padah pat
Previous
-
Next
Click here to show the links to concordance
vak
ṣ
yati - pāda
ḥ
pat
|| PS_6,4.130 ||
_____START JKv_6,4.130:
dvipadaḥ paśya /
dvipadā kr̥tam /
bhasya iti kim ? dvipādau /
dvipādaḥ //
[#760]
pādaḥ pat (*6,4.130) /
pādaḥ iti pādaśabdo luptākāro gr̥hyate /
tadantasya aṅgasya bhasya pat ity ayam ādeśo bhavati /
sa ca nirdiśyamānasyādeśā bhavanti iti pācchabdasya+eva bhavati, na tadantasya sarvasya /
dvipadaḥ paśya /
dvipadā /
dvipade /
dvipadikāṃ dadāti /
tripadikāṃ dadāti /
vaiyāghrapadyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL