Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vakyati - pāda pat || PS_6,4.130 ||


_____START JKv_6,4.130:

dvipadaḥ paśya /
dvipadā kr̥tam /
bhasya iti kim ? dvipādau /
dvipādaḥ //


[#760]
pādaḥ pat (*6,4.130) /
pādaḥ iti pādaśabdo luptākāro gr̥hyate /
tadantasya aṅgasya bhasya pat ity ayam ādeśo bhavati /
sa ca nirdiśyamānasyādeśā bhavanti iti pācchabdasya+eva bhavati, na tadantasya sarvasya /
dvipadaḥ paśya /
dvipadā /
dvipade /
dvipadikāṃ dadāti /
tripadikāṃ dadāti /
vaiyāghrapadyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL