Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
vaha uth
Previous
-
Next
Click here to show the links to concordance
vāha ū
ṭḥ
|| PS_6,4.132 ||
_____START JKv_6,4.132:
vāhaḥ ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati /
praṣṭhauhaḥ /
praṣṭhauhā /
praṣṭhauhe /
dityauhaḥ /
dityauhā /
dityauhe /
ety-edhaty-ūṭhsu (*6,1.89) iti vr̥ddhiḥ /
atha kimarthamūṭḥ kriyate, samprasāraṇe eva kr̥te guṇe ca vr̥ddhir eci (*6,1.88) iti vr̥ddhau satyām siddhaṃ rūpaṃ bhavati praṣṭhauhaḥ iti, anakārānte copapade vaherṇvirna dr̥śyate ? jhāpanārtham /
etaj jñāpayati, bhavatyeṣā paribhāṣā asiddhaṃ bahiraṅgam antaraṅge iti /
tasyāṃ hi satyāṃ bahiraṅgasya samprasāraṇasya asiddhatvāt antaraṅgo guṇo na syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL