Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
nas taddhite
Previous
-
Next
Click here to show the links to concordance
nas taddhite
|| PS_6,4.144 ||
_____START JKv_6,4.144:
nakārāntasya bhasya ṭeḥ lopo bhavati taddhite parataḥ /
āgniśarmiḥ /
auḍulomiḥ /
bāhvāditvād iñ pratyayaḥ /
naḥ iti kim ? sātvataḥ /
taddhite iti kim ? śarmaṇā /
śarmane /
nānatasya ṭilope sabrahmacāri-pīṭhasarpi-kalāpi-kuthumi. taitili-jājalilāṅga-liśilāli-śikhaṇḍi-sūkarasadma-suparvaṇām upasaṅkhyānaṃ kartavyam /
atra ye innantāḥ teṣām in aṇy anapatye (*6,4.164) iti prakr̥tibhāvaḥ prāptaḥ, ye tu anantāḥ teṣām an (*6,4.167) iti /
sabrahmacāriṇaḥ ime sābrahmacārāḥ, pīṭhasarpiṇaḥ paiṭhasarpāḥ /
kalāpinā proktamadhīyate kālāpāḥ, kuthuminaḥ kauthumāḥ /
taitilijājalinau ācāryau, tatkr̥to granthaḥ upacārāt taitilijājaliśabdābhyām abhidhīyate, taṃ granthamadhīyate taitilāḥ, jājalāḥ /
śaiśikeṣv artheṣu vr̥ddhatvād atra chaḥ prāpnoti /
evaṃ lāṅgalāḥ /
śailālāḥ /
[#763]
śikhaṇḍinaḥ śaikhaṇḍāḥ /
sūkarasadmanaḥ saukarasadmāḥ /
suparvaṇaḥ sauparṇāḥ /
aśmano vikāra upasaṅkhyānam /
aśmano vikāraḥ āśmaḥ /
aśmano 'nyaḥ /
carmaṇaḥ kośa upasaṅkhyānam /
cārmaḥ kośaḥ /
cārmaṇo 'nyaḥ /
śunaḥ saṅkoca upasaṅkhyānam /
śauvaḥ saṅkocaḥ /
śauvano 'nyaḥ /
avyayānāṃ ca sāyaṃpratikādyartham upasaṅkhyānam /
ke punaḥ sāyaṃprātikādayaḥ ? yeṣām avyayānām avihitaṣṭilopaḥ, prayoge ca dr̥śyate, te sāyaṃprātikaprakārāḥ grahītavyāḥ /
sāyaṃprātarbhavaḥ sāyaṃprātikaḥ /
paunaḥpunikaḥ /
bāhyaḥ /
kautaskutaḥ /
kālāṭ ṭhañ (*4,3.11) iti ṭhañpratyayaḥ /
ṭyuṭyulau tu neṣyete /
ārātīyaḥ, śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dr̥śyate ṭilopaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL