Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ahnas ta-kher eva
Previous
-
Next
Click here to show the links to concordance
ahna
ṣ
ṭ
a-kher eva
|| PS_6,4.145 ||
_____START JKv_6,4.145:
ahan ity etasya ṭakhor eva parataḥ ṭilopo bhavati /
dve ahanī samāhr̥te dvyahaḥ tryahaḥ /
dve ahanī adhīṣṭo bhr̥to bhūto bhāvī vā dvyahīnaḥ /
tryahīnaḥ /
ahnāṃ samūhaḥ kratuḥ ahīnaḥ /
ahnaḥ samūhe kho vaktavyaḥ /
siddhe sati ārambho niyamārthaḥ /
iha mā bhūt, ahnā nirvr̥ttam āhnikam /
evakārakaraṇam vispaṣṭārtham /
ahnaḥ eva ṭakhoḥ ity evaṃ niyamo na bhavisyati, ātmādhvānau khe (*6,1.169) iti prakr̥tibhāvavidhānāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL