Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
yasya+iti ca
Previous
-
Next
Click here to show the links to concordance
yasya+iti ca
|| PS_6,4.148 ||
_____START JKv_6,4.148:
ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati /
ivarṇāntasya īkāre - dākṣī /
plākṣī /
sakhī /
savarnadīrghatve hi sati atisakher āgacchati ity atra ekādeśasya antavattvād askhi iti ghisañjñāyāḥ pratiṣedhaḥ syāt /
ivarṇāntasya taddhite - duli - dauleyaḥ /
vali - vāleyaḥ /
atri - ātreyaḥ /
avarṇāntasya īkāre - kumārī /
gaurī /
śārṅgaravī /
avarṇāntasya taddhite - dākṣiḥ /
plākṣiḥ /
cauḍiḥ /
bālākiḥ /
saumitriḥ /
yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ /
kāṇḍe /
kuḍye /
saurye himavataḥ śr̥ṅge /
auṅaḥ śībhāve kr̥te yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) iti ca lopaḥ prāpnoti /
iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena /
vatsān prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ /
catuṣpādbhyo ḍañ (*4,1.135) iti ḍhañpratyayaḥ /
lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL