Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

yasya+iti ca || PS_6,4.148 ||


_____START JKv_6,4.148:

ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati /
ivarṇāntasya īkāre - dākṣī /
plākṣī /
sakhī /
savarnadīrghatve hi sati atisakher āgacchati ity atra ekādeśasya antavattvād askhi iti ghisañjñāyāḥ pratiṣedhaḥ syāt /
ivarṇāntasya taddhite - duli - dauleyaḥ /
vali - vāleyaḥ /
atri - ātreyaḥ /
avarṇāntasya īkāre - kumārī /
gaurī /
śārṅgaravī /
avarṇāntasya taddhite - dākṣiḥ /
plākṣiḥ /
cauḍiḥ /
bālākiḥ /
saumitriḥ /
yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ /
kāṇḍe /
kuḍye /
saurye himavataḥ śr̥ṅge /
auṅaḥ śībhāve kr̥te yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) iti ca lopaḥ prāpnoti /
iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena /
vatsān prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ /
catuṣpādbhyo ḍañ (*4,1.135) iti ḍhañpratyayaḥ /
lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL