Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
surya-tisya-agastya-matsyanam ya upadhayah
Previous
-
Next
Click here to show the links to concordance
sūrya-ti
ṣ
ya-agastya-matsyānā
ṃ
ya upadhāyā
ḥ
|| PS_6,4.149 ||
_____START JKv_6,4.149:
sūrya tisya agastya matsya ity eteṣāṃ yakārasya upadhāyāḥ bhasya lopo bhavati īti paratastaddhite ca /
sūryeṇaikadik saurī balākā /
aṇi yo yasya+iti lopaḥ tasya asiddhatvaṃ na asti, vyāśrayatvāt /
īkāre tu yastasyā - siddhatvād upadhāyakāro bhasyāṇantasya sūryasya sambandhī iti lupyate /
tiṣya taiṣmahaḥ /
taiṣī rātriḥ /
agastya - agastyasya apatyaṃ strī, r̥ṣitvādaṇi kr̥te āgastī /
āgastīyaḥ /
matsya - gaurāditvāt ṅīṣ, matsī /
upadhāyāḥ iti kim ? matsyacarī /
yagrahaṇam uttarārtham /
viṣayaparigaṇanam atra kartavyam /
[#765]
matsyasya ṅyām iti vaktavyam /
iha mā bhūt, matsyasya+idaṃ māṃsaṃ mātsyam /
sūryāgastyayośche ca gyāṃ ca /
saurīyaḥ /
saurī /
āgastīyaḥ /
āgastī /
iha mā bhūt, sauryam caruṃ nirvapet /
āgastyaḥ /
tiṣyapuṣyayor nakṣatrāṇi /
tiṣyeṇa nakṣatreṇa yuktaḥ kālaḥ taiṣaḥ /
pauṣaḥ /
antikasya tasi kādilopa ādyudāttaṃ ca /
antikaśabdasya tasipratyaye parataḥ kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca /
antito na dūrāt /
tame tādeś ca /
tamapratyaye antikaśabdasya takārādeḥ kakārādeś ca lopo vaktavyaḥ /
tatra tādilope - antamaḥ /
kādilope - antitamaḥ /
kādilope bahulam iti vaktavyam /
anyatra api hi vr̥śyate, antike sīdati iti antiṣat /
pūrvapadāt (*8,3.106) iti ṣatvam /
ye ca /
antiyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL