Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bilvaka-ādibhyaś chasya luk || PS_6,4.153 ||


_____START JKv_6,4.153:

naḍādiṣu balvādayaḥ paṭhyante /
naḍādīnāṃ kuk ca (*4,2.91) iti kr̥takugāgamā bilvakādayo bhavanti /
tebhyaḥ uttarasya chasya bhasya taddhite parato lug bhavati /
bilvā yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ /
veṇukīyā - vaiṇukāḥ /
vetrakīyā - vaitrakāḥ /
vetasakīyā - vaitasakā /
tr̥ṇakīyā - tārṇakāḥ /
ikṣukīyā aikṣukāḥ /
kāṣṭhakīyā - kāṣṭhakāḥ /
kapotakīyā - kāpotakāḥ /
kruñcāyāṃ hrasvatvaṃ ca /
kruñcakīyā - krauñcakāḥ /
chagrahaṇam kim ? chamātrasya lug yathā syāt, kuko nivr̥ttir mā bhūt iti /
anyathā hi saṃniyogaśiṣṭānām anyatarāpāye ubhayor api abhāvaḥ iti kugapi nivarteta /
luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya mā bhūt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL