Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
bilvaka-adibhyas chasya luk
Previous
-
Next
Click here to show the links to concordance
bilvaka-ādibhyaś chasya luk
|| PS_6,4.153 ||
_____START JKv_6,4.153:
naḍādiṣu balvādayaḥ paṭhyante /
naḍādīnāṃ kuk ca (*4,2.91) iti kr̥takugāgamā bilvakādayo bhavanti /
tebhyaḥ uttarasya chasya bhasya taddhite parato lug bhavati /
bilvā yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ /
veṇukīyā - vaiṇukāḥ /
vetrakīyā - vaitrakāḥ /
vetasakīyā - vaitasakā /
tr̥ṇakīyā - tārṇakāḥ /
ikṣukīyā aikṣukāḥ /
kāṣṭhakīyā - kāṣṭhakāḥ /
kapotakīyā - kāpotakāḥ /
kruñcāyāṃ hrasvatvaṃ ca /
kruñcakīyā - krauñcakāḥ /
chagrahaṇam kim ? chamātrasya lug yathā syāt, kuko nivr̥ttir mā bhūt iti /
anyathā hi saṃniyogaśiṣṭānām anyatarāpāye ubhayor api abhāvaḥ iti kugapi nivarteta /
luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya mā bhūt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL