Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
teh
Previous
-
Next
Click here to show the links to concordance
ṭ
e
ḥ
|| PS_6,4.155 ||
_____START JKv_6,4.155:
bhasya ṭerlopo bhavati iṣṭhemeyassu parataḥ /
paṭu - paṭiṣṭhaḥ /
paṭimā /
paṭīyān /
laghu - laghiṣṭhaḥ /
laghimā /
laghīyān /
ṇāviṣṭhavat prātipadikasya kāryaṃ bhavati iti vaktavyam /
kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. parārtham /
puṃvadbhāvaḥ - enīmācaṣṭe etayati /
śyetayati /
tasilādiṣvākr̥tvasucaḥ (*6,3.35) iti iṣṭhe puṃvadbhāvaḥ uktaḥ /
rabhāvaḥ - pr̥thumācaṣṭe prathayati /
mradayati /
ṭilopaḥ - paṭunācaṣṭe paṭayati /
laghayati /
yaṇādiparam - sthūlamācaṣṭe sthavayati /
bhāradvājīyāstu paṭhanti, ṇāviṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham iti /
sragviṇamācaṣṭe srajayati /
vasumantamācaṣṭe vasayati /
yuvānamācaṣṭe yavayati /
kanyati /
etad ubhayam api udāharaṇamātram, na parigaṇanam /
prādayo 'pi hīṣyante, priyamācaṣṭe prāpayati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL