Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sthūla-dūra-yuva-hrasva-kiprakudrāā yaādipara pūrvasya ca gua || PS_6,4.156 ||


_____START JKv_6,4.156:

sthūla dūra yuva hrasva kṣipra kṣudra ity eteṣāṃ yaṇādiparaṃ lupyate iṣṭhemeyassu parataḥ, pūrvasya ca guṇo bhavati /
sthūla - sthaviṣṭhaḥ /
sthavīyān /
dūra - daviṣṭhaḥ /
davīyān /
yuvan - yaviṣṭhaḥ /
yavīyān /
hrasva - hrasiṣṭhaḥ /
hrasimā /
hrasīyān /
kṣipra - kṣepiṣṭhaḥ /
kṣepimā /
kṣepīyān /
kṣudra - kṣodiṣṭhaḥ /
kṣodimā /
kṣodīyān /
hrasvakṣiprakṣudraśabdāḥ pr̥thvādiṣu paṭhyante /
paragrahaṇaṃ kim ? yaviṣṭhaḥ, yavīyān, hrasiṣṭhaḥ, hrasīyān ity atra pūrvasya yaṇāderlopo mā bhūt /
pūrvagrahaṇaṃ vispaṣṭārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


priya-sthira-sphira-uru-bahula-guru-vr̥ddha-tr̥pra-dīrgha-vr̥ndārakāā pra-stha-spha-var-


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL