Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
sthula-dura-yuva-hrasva-ksipraksudranam yanadiparam purvasya ca gunah
Previous
-
Next
Click here to show the links to concordance
sthūla-dūra-yuva-hrasva-k
ṣ
iprak
ṣ
udrā
ṇ
ā
ṃ
ya
ṇ
ādipara
ṃ
pūrvasya ca gu
ṇ
a
ḥ
|| PS_6,4.156 ||
_____START JKv_6,4.156:
sthūla dūra yuva hrasva kṣipra kṣudra ity eteṣāṃ yaṇādiparaṃ lupyate iṣṭhemeyassu parataḥ, pūrvasya ca guṇo bhavati /
sthūla - sthaviṣṭhaḥ /
sthavīyān /
dūra - daviṣṭhaḥ /
davīyān /
yuvan - yaviṣṭhaḥ /
yavīyān /
hrasva - hrasiṣṭhaḥ /
hrasimā /
hrasīyān /
kṣipra - kṣepiṣṭhaḥ /
kṣepimā /
kṣepīyān /
kṣudra - kṣodiṣṭhaḥ /
kṣodimā /
kṣodīyān /
hrasvakṣiprakṣudraśabdāḥ pr̥thvādiṣu paṭhyante /
paragrahaṇaṃ kim ? yaviṣṭhaḥ, yavīyān, hrasiṣṭhaḥ, hrasīyān ity atra pūrvasya yaṇāderlopo mā bhūt /
pūrvagrahaṇaṃ vispaṣṭārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
priya-sthira-sphira-uru-bahula-guru-vr
̥
ddha-tr
̥
pra-dīrgha-vr
̥
ndārakā
ṇ
ā
ṃ
pra-stha-spha-var-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL