Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
udatta-svarita-parasya sannatarah
Previous
-
Next
Click here to show the links to concordance
udātta-svarita-parasya sannatara
ḥ
|| PS_1,2.40 ||
_____START JKv_1,2.40:
anudātta-grahaṇam anuvartate /
udāttaḥ paro yasmāt sa udāttaparaḥ svaritaḥ paro yasmāt sa svaritaparaḥ /
udāttaparasya svaritaparasya ca anudāttasya sannatara ādeśo bhavati /
anudāttataraḥ ity arthaḥ /
devā marutaḥ pr̥śnimātaro 'paḥ /
mātaraḥ ity anudāttaḥ /
apaḥ ity anta-udāttaḥ ūḍ-idaṃ-pad-ādy-ap-pum-rai-dyubhyaḥ (*6,1.171) iti /
tatra anudāttayor ekādeśa okāro 'nudāttaḥ tasya-udātte parabhūte sannatara ādeśo bhavati /
imaṃ me gaṅge yamune sarasvati śutudri /
ikāro 'nudāttaḥ /
śutudri ity etad āmantritaṃ pādādau tasmān na nihanyate, anudāttaṃ sarvam apādādau (*8,1.18) iti /
[#42]
tasya prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya sarasvati iti ikārasya sannatara ādeśo bhavati /
māṇavaka jaṭilakādyāpaka kva gamiṣyasi /
kva iti svaritas tasmin parabhūte ka iti anudattas tasya sannatara ādeśo bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL