Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
prakrrtya+eka-ac
Previous
-
Next
Click here to show the links to concordance
prakr
̥
tyā+eka-ac
|| PS_6,4.163 ||
_____START JKv_6,4.163:
ekāc yad bhasañjñākaṃ tad iṣṭhemeyassu parataḥ prakr̥tyā bhavati /
sragvinn ity etasya vinnantasya srajiṣṭhaḥ, srajīyān, srajayati /
srugvad ity etasya matvantasya sruciṣthaḥ, srucīyān, srucayati /
ekāc iti kim ? vasumat ity etasya vasiṣṭhaḥ, vasīyān /
prakr̥tyā 'ke rājanyamanuṣyayuvānaḥ /
ake pratyaye parato rājanya manuṣya yuvan ity ete prakr̥tyā bhavanti /
rājanyānāṃ samūho rājanyakam /
manuṣyāṇāṃ samūho mānuṣyakam /
āpatyasya ca taddhite 'nāti (*6,4.151) iti yalopaḥ prakr̥tibhāvena na bhavati /
yūno bhāvaḥ yauvanikā /
manojñāditvād vuñ /
tasya nas taddhite (*6,4.144) iti ṭilopo na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL