Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
sarava-aiksvaka-maitreya-hiranmayani
Previous
-
Next
Click here to show the links to concordance
sārava-aik
ṣ
vāka-maitreya-h
ira
ṇ
mayāni
|| PS_6,4.174 ||
_____START JKv_6,4.174:
dāṇdināyana hāstināyana ātharvaṇika jaihmāśineya vāsināyani bhrauṇahatya dhaivatya sārava aikṣvāka maitreya hiraṇmaya ity etāni nipātyante /
daṇḍin hastin ity etau naḍādiṣu paṭhayete, tayorāyane parataḥ prakr̥tibhāvo nipātyate /
keṣāṃcit tu hastin iti naḍādiṣu na paṭhyate, teṣām ata eva nipātanāt phagapi bhavati /
daṇḍino 'patyaṃ dāṇdināyanaḥ /
hastino 'patyaṃ hāstināyanaḥ /
atharvan iti vasantādiṣu paṭhyate /
atharvaṇā prokto grantho 'pi upacārāt atharvan iti ucyate, tamadhīte yaḥ sa ātharvaṇikaḥ /
ike prakr̥tibhāvo nipātyate /
jihmāśin iti śubhrādiṣu paṭhyate, tasya ṇye parataḥ prakr̥tibhāvo nipātyate /
jihmāśino 'patyaṃ jaihmāśineyaḥ /
vāsino 'patyam /
jdīcāṃ vr̥ddhādagotrāt (*4,1.157) iti phiñ /
tatra prakr̥tibhāvo nipātyate /
vāsināyaniḥ /
bhrūṇahan, dhīvan ity etayoḥ ṣyañi parataḥ takārādeśo nipātyate /
bhrūṇaghnaḥ bhāvaḥ bhrauṇahatyam /
dhīvnaḥ bhāvaḥ dhaivatyam /
hanasto 'ciṇṇaloḥ (*7,3.32) iti yat tatvaṃ tad dhātupratyaya eva iti bhrauṇaghnaḥ, vārtraghnaḥ ity atra na bhavati, ataḥ bhrauṇahatye tatvaṃ nipātyate /
sārava iti sarayū ity etasya aṇi parato yūśabdasya va ity ādeśo nipātyate /
sarayvāṃ bhavaṃ sāravam udakam /
aikṣvāka iti svarasarvanāmnā ekaśrutyā paṭhyate /
tato 'yam ādyudātto 'ntodāttaś ca nipātyate /
ikṣvākoḥ upatyam, janapadaśabdāt kṣatriyādañ (*4,1.166) iti añ, tatra ukāralopo nipātyate /
aikṣvākaḥ /
ikṣvākuṣu janapadeṣu bhavaḥ, kopadhādaṇ (*4,2.132) ityaṇ /
aikṣvākaḥ /
maitreya iti /
mitrayuśabdo gr̥ṣṭyādiṣu paṭhyate, tato ḍhañi kr̥te yāderiyādeśāpavādo yuśabdalopo nipātyate /
mitrayorapatyam maitreyaḥ /
[#772]
atha kimarthaṃ mitrayuśabdo bidādiṣv eva na paṭhyate, tatrāñi kr̥te yādeḥ iti iyādeśenaiva siddham, evaṃ ca yulopārthaṃ nipātanaṃ kartavyaṃ na bhavati, yaskādiṣu ca bahuṣu lugarthaḥ pāṭho na kartavyo bhavati, mitrayavaḥ ity añaḥ yañañoś ca (*2,4.64) ity eva hi lukaḥ siddhatvāt ? na+etad asti /
mitrayūṇāṃ saṅghaḥ ity atra gotracaraṇād vuñaṃ bādhitvā maitreyakaḥ saṅghaḥ ity atra saṅgha-aṅka-lakṣaṇeṣv añ. yañ-iñām aṇ (*4,3.127) iti aṇ prāpnoti /
hiraṇmayam iti hiraṇyasya mayaṭi yādilopo nipātyate, hiraṇyasya vikāraḥ hiraṇmayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL