Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText CT - Text |
r̥tvya-vāstvya-vāstva-mādhvī-hiraṇyayāni
cchandasi || PS_6,4.175
||
_____START JKv_6,4.175:
r̥tvya vāstvya vāstva mādhvī hiraṇyaya
ity etāni nipātyante chandasi viṣaye
/
r̥tu vāstu ity etayoḥ yati yaṇadeśo nipātyate /
r̥tau bhavaṃ r̥tvyam
/
vāstau bhavaṃ vāstvyam
/
vastuśabdasya aṇi yaṇādeśo nipātyate /
vastuni bhavaḥ vāstvaḥ /
madhuśabdasya aṇi striyāṃ yaṇādeśo nipātyate /
mādhvīrnaḥ santvoṣadhīḥ /
hiraṇyaśabdād vihitasya mayaṭo
maśabdasya lopo nipātyate
/
hiraṇyayam //
iti śrīvāmanaviracitāyāṃ
kāśikāyāṃ vr̥ttau ṣaṣṭhādhyāyasya caturthaḥ
pādaḥ //
______________________________________________________
saptamādhyāyaḥ prathamaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#773]