Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
yu-vor ana-akau
Previous
-
Next
Click here to show the links to concordance
yu-vor ana-akau
|| PS_7,1.1 ||
_____START JKv_7,1.1:
yu vu ity etayoḥ utsr̥ṣṭaviśeṣaṇayoḥ anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ /
yoḥ anaḥ, voḥ akaḥ /
nandyādibhyo lyuḥ - nandanaḥ /
ramaṇaḥ /
sāyamādibhyaṣṭyuṭyulau tuṭ ca - sāyanatanaḥ /
cirantanaḥ /
ṇvultr̥cau - kārakaḥ /
hārakaḥ /
vāsudeva-arjunābhyāṃ vun (*4,3.98) - vūsudevakaḥ /
arjunakaḥ /
anunāsikayaṇoḥ iti kim ? ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ /
bhujimr̥ṅbhyāṃ yuktyukau - bhujyuḥ, mr̥tyuḥ iti /
evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, pratijñānunāsikyāḥ pāṇinīyāḥ /
iha yuvor iti nirdeśād dvandvaikavadbhāvapakṣe anityam āgamaśāsanam iti num na kriyate /
napuṃsakaliṅgatā vā liṅgamaśiṣyaṃ lokāśrayatvāl liṅgasya iti na bhavati /
itaretarapakṣe tu chāndasatvāt varṇalopo draṣṭavyaḥ /
yuvoś ced dvitvanirdeśo dvitve yaṇ tu prasajyate /
atha ced ekavadbhāvaḥ kathaṃ puṃvad bhavedayam //
dvitve vaigamiko lopa ekatve numanityatā /
aśiṣyatvād dhi liṅgasya puṃstvaṃ veha samāśritam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL