Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ayan-ey-in-iy-iyah pha-dha-kha-cha-gham pratyayaadinam
Previous
-
Next
Click here to show the links to concordance
āyan-ey-īn-īy-iya
ḥ
pha-
ḍ
ha-kha-cha-ghā
ṃ
pratyayāadīnām
|| PS_7,1.2 ||
_____START JKv_7,1.2:
āyan ey īn īy iy ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /
pha ity etasya āyanādeśo bhavati /
naḍa-ādibhyaḥ phak (*4,1.99) - nāḍāyanaḥ /
cārāyaṇaḥ /
ḍhasya eyādeśo bhavati /
strībhyo ḍhak (*4,1.130) - sauparṇeyaḥ /
vainateyaḥ /
khasya īnādeśo bhavati kulāt khaḥ (*4,1.139) - āḍhyakulīnaḥ /
śrotriyakulīnaḥ /
chasya īyādeśo bhavati /
vr̥ddhāc chaḥ (*4,2.114) - gārgīyaḥ /
vātsīyaḥ /
gha ity etasya iyādeśo bhavati /
kṣatrād dhaḥ (*4,1.138) - kṣatriyaḥ /
pratyayagrahaṇaṃ kim ? phakkati /
ḍhaukate /
khanati /
chinatti /
ghūrṇate /
ādigrahaṇam kim ? ūrudaghnam /
jānudaghnam /
ete āyannādayaḥ pratyayopadeśakāla eva bhavanti /
kr̥teṣv eteṣu pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau ca (*4,4.117) iti ghacaścitkaranamarthavad bhavati /
śaṅkhaḥ, ṣaṇḍhaḥ ity evam ādīnāṃ hi uṇādayo bahulam iti bahulavacanād ādeśā na bhavanti /
r̥ter īyaṅ (*3,1.29) iti vāvacanaṃ jñāpakaṃ dhātupratyayānāmādeśābhāvasya /
ejeḥ khaś (*3,2.28), padarujaviśaspr̥śo ghañ (*3,3.16) ity evam ādiṣu tu itsañjñayā bhavitavyam /
taddhiteṣu hi khakāraghakārayor ādeśavacanam avakāśavaditi itsañjñāṃ bādhituṃ na+utsahate /
āyannīnoḥ nakārasya itsañjñāyāṃ prāptāyāṃ pratividhātavyam, nitkāryaṃ hi sambhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#774]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL