Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
jho 'ntah
Previous
-
Next
Click here to show the links to concordance
jho 'nta
ḥ
|| PS_7,1.3 ||
_____START JKv_7,1.3:
pratyayagrahaṇam anuvartate, ādigrahaṇaṃ nivr̥ttam /
pratyayāvayavasya jhasya anta ity ayam ādeśo bhavati /
kurvanti /
sunvanti /
cinvanti /
adya śvo vijaniṣyamāṇāḥ patibhiḥ saha śayāntai /
jr̥̄viśibhyāṃ jhac - jaranataḥ /
veśantaḥ /
pratyayasya ity eva, ujjhitā /
ujjhitum /
ujjhitabyam /
asminn apy antādeśe kr̥te pratyayādyudāttvaṃ bhavati /
tathā ca jhacaḥ citkaraṇam arthavac bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL