Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ato bhisa ais
Previous
-
Next
Click here to show the links to concordance
ato bhisa ais
|| PS_7,1.9 ||
_____START JKv_7,1.9:
akārāntād aṅgād uttarasya bhisaḥ ais ity ayam ādeśo bhavati /
vr̥kṣaiḥ /
plakṣaiḥ /
atijarasaiḥ /
jarāmatikrāntaiḥ iti vigr̥hya samāse kr̥te hrasvatve ca bhisa aisādeśo bhavati /
ekadeśavikr̥tamananyavad bhavati iti jaraśabdasya jarasādeśaḥ /
sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti paribhāṣā iyam anityā, kaṣṭāya kramaṇe (*3,1.14) iti nirdeśāt /
ataḥ iti kim ? agnibhiḥ /
vāyubhiḥ /
taparakaraṇaṃ kim ? khaṭvābhiḥ /
mālābhiḥ /
etvam bhisi paratvāc ced ata ais kva bhaviṣyati /
kr̥te 'py etve bhautapūrvyādais tu nityas tathā sati //
ataḥ ityadhikāro jasaḥ śī iti yāvat //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL