Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
na+idam-adasor akoh
Previous
-
Next
Click here to show the links to concordance
na+idam-adasor ako
ḥ
|| PS_7,1.11 ||
_____START JKv_7,1.11:
idam adas ity etayoḥ akakārayoḥ bhisa ais na bhavati /
ebhiḥ /
amībhiḥ /
akoḥ iti kim ? imakaiḥ /
amukaiḥ /
akoḥ ity etad eva pratiṣedhavacanaṃ jñāpakam tanmadhyapatitastadgrahanena gr̥hyate iti /
idamadasoḥ kāt iti noktam, viparīto 'pi niyamaḥ sambhāvyeta idamadasor eva kāt iti /
tataś ca+iha na syāt, sarvakaiḥ, viśvakaiḥ /
iha ca syād eva, ebhiḥ, amībhiḥ /
pratiṣedhakaraṇaṃ viparītaniyamanivr̥ttyartham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL