Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

na+idam-adasor ako || PS_7,1.11 ||


_____START JKv_7,1.11:

idam adas ity etayoḥ akakārayoḥ bhisa ais na bhavati /
ebhiḥ /
amībhiḥ /
akoḥ iti kim ? imakaiḥ /
amukaiḥ /
akoḥ ity etad eva pratiṣedhavacanaṃ jñāpakam tanmadhyapatitastadgrahanena gr̥hyate iti /
idamadasoḥ kāt iti noktam, viparīto 'pi niyamaḥ sambhāvyeta idamadasor eva kāt iti /
tataś ca+iha na syāt, sarvakaiḥ, viśvakaiḥ /
iha ca syād eva, ebhiḥ, amībhiḥ /
pratiṣedhakaraṇaṃ viparītaniyamanivr̥ttyartham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL