Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
astabhya aus
Previous
-
Next
Click here to show the links to concordance
a
ṣṭ
ābhya auś
|| PS_7,1.21 ||
_____START JKv_7,1.21:
aśṭābhyaḥ iti kr̥tākāro 'ṣṭanśabdo gr̥hyate /
tasmād uttarayoḥ jaśśasoḥ auś ity ādeśo bhavati /
aṣṭau tiṣṭhanti /
aṣṭau paśya /
kr̥tākārasya grahaṇaṃ kim ? aṣṭa tiṣṭhanti /
aṣṭa paśya /
etad eva kr̥tātvasya grahaṇaṃ jñāpakam aṣṭana ā vibhaktau (*7,2.84) ity ātvavikalpasya /
ṣaḍbhyo luk (*7,1.22) ity asya ayam apavādaḥ, nāprāpte tasminn idam ārabhyate /
yas tu supo dhātuprātipadikayoḥ (*2,4.71) iti, tasmin prāpte ca aprāpte ca iti sa na bādhyate, aṣṭaputraḥ, aṣṭabhāryaḥ iti /
tadantagrahaṇam atra+iṣyate /
paramāṣṭau /
uttaramāṣṭau /
priyāṣṭanaḥ ity atrātvasya abhāvād auśtvaṃ na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL