Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
na+itarac chandasi
Previous
-
Next
Click here to show the links to concordance
na+itarāc chandasi
|| PS_7,1.26 ||
_____START JKv_7,1.26:
itaraśabdād uttarayoḥ svamoḥ chandasi viṣaye adḍādeśo na bhavati /
mr̥tamitaramāṇḍamavāpadyata /
vārtraghnam itaram /
chandasi iti kim ? itarat kāṣṭham /
itarat kuḍyam /
ato 'm (*7,1.24) ity asmād anantaram itarāc chandasi iti vaktavyam ? netarācchandasi iti vacanaṃ yogavibhagartham ekatarād dhi sarvatra chandasi bhāṣāyāṃ pratiṣedha iṣyate /
ekataram tiṣṭhati, ekataraṃ paśya iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#779]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL