Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bhyaso bhyam || PS_7,1.30 ||


_____START JKv_7,1.30:

yuṣmadasmadbhyām uttarasya bhyasaḥ bhyam ity ayam ādeśo bhavati /
yuṣmabhyaṃ dīyate /
asmabhyaṃ dīyate /
bhyamādeśe kr̥te śeṣelope ca bahuvacane jhalyet (*7,3.103) iti etvaṃ prāpnoti, tat aṅgavr̥tte punarvr̥ttāvavidhirniṣṭhitasya iti na bhavati /
kecit punarabhyamādeśametvanivr̥ttyarthaṃ kurvanti /
yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, teṣām abhyamādeśa eva /
udāttanivr̥ttisvaraścāder eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL