Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
bhyaso bhyam
Previous
-
Next
Click here to show the links to concordance
bhyaso bhyam
|| PS_7,1.30 ||
_____START JKv_7,1.30:
yuṣmadasmadbhyām uttarasya bhyasaḥ bhyam ity ayam ādeśo bhavati /
yuṣmabhyaṃ dīyate /
asmabhyaṃ dīyate /
bhyamādeśe kr̥te śeṣelope ca bahuvacane jhalyet (*7,3.103) iti etvaṃ prāpnoti, tat aṅgavr̥tte punarvr̥ttāvavidhirniṣṭhitasya iti na bhavati /
kecit punarabhyamādeśametvanivr̥ttyarthaṃ kurvanti /
yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, teṣām abhyamādeśa eva /
udāttanivr̥ttisvaraścāder eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL