Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
sama akam
Previous
-
Next
Click here to show the links to concordance
sāma ākam
|| PS_7,1.33 ||
_____START JKv_7,1.33:
sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gr̥hyate /
tasya yuṣmadasmadbhyām uttarasya ākam ity ayam ādeśo bhavati /
yuṣmākam /
asmākam /
atha kimartham āgatasuṭko gr̥hyate, na ghādeśavidhānakāle suḍ vidyate ? tasya+eva tu bhāvinaḥ suṭo nivr̥ttyartham /
ādeśe kr̥te hi śeṣelope yuṣmadasmador akārāntatvāt suṭ prāptnoti, sa sthānyantarbhūtatvāt nivartate /
dīrghoccāraṇaṃ savarṇadirghārtham /
akami tu sati hrasvakaraṇe tadvidhānasāmarthyād eva savarṇadīrghatvaṃ na prāpnoti ? tatsāmarthyam etvaṃ prati bhaviṣyati iti akārakaraṇametvanivr̥ttyartham iti /
ato guṇe pararūpatvaṃ syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL