Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
tu-hyos tatan asisy anyatarasyam
Previous
-
Next
Click here to show the links to concordance
tu-hyos tāta
ṅ
āśi
ṣ
y anyatarasyām
|| PS_7,1.35 ||
_____START JKv_7,1.35:
tu hi ity etayoḥ āśiṣi viṣaye tātaṅ ādeśo bhavaty anyatarasyām /
jīvatād bhavān /
jīvatāt tvam /
jīvatu bhavān /
jīva tvam /
ṅitkaraṇam guṇavr̥ddhipratiṣedhārtham iti sarvādeśastātaṅ bhavati /
ṅittvāc cāsya sthānivadbhāvāt yat pittvaṃ prāpnoti tannivartate /
ṅicca pit na bhavati /
tena bruva īṭ (*7,3.93) iti brūtād bhavān iti īṭ na bhavati /
āśiṣi iti kim ? grāmaṃ gacchatu bhavān /
gaccha tvam /
tātaṅi ṅitvaṃ saṅkramakr̥t syādantyavidhiś cet tacca tathā na /
heradhikāre heradhikāro lopavidhau tu jñāpakam āha //
tātaṅo ṅittvasāmarthyān na ayam antyavidhiḥ smr̥taḥ /
na tadvadanaṅādīnāṃ tena te 'ntyavikārajāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL