Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tu-hyos tāta āśiy anyatarasyām || PS_7,1.35 ||


_____START JKv_7,1.35:

tu hi ity etayoḥ āśiṣi viṣaye tātaṅ ādeśo bhavaty anyatarasyām /
jīvatād bhavān /
jīvatāt tvam /
jīvatu bhavān /
jīva tvam /
ṅitkaraṇam guṇavr̥ddhipratiṣedhārtham iti sarvādeśastātaṅ bhavati /
ṅittvāc cāsya sthānivadbhāvāt yat pittvaṃ prāpnoti tannivartate /
ṅicca pit na bhavati /
tena bruva īṭ (*7,3.93) iti brūtād bhavān iti īṭ na bhavati /
āśiṣi iti kim ? grāmaṃ gacchatu bhavān /
gaccha tvam /
tātaṅi ṅitvaṃ saṅkramakr̥t syādantyavidhiś cet tacca tathā na /
heradhikāre heradhikāro lopavidhau tu jñāpakam āha //
tātaṅo ṅittvasāmarthyān na ayam antyavidhiḥ smr̥taḥ /
na tadvadanaṅādīnāṃ tena te 'ntyavikārajāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL