Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
videh satur vasuh
Previous
-
Next
Click here to show the links to concordance
vide
ḥ
śatur vasu
ḥ
|| PS_7,1.36 ||
_____START JKv_7,1.36:
vida jñāne ity etasmād dhātor uttarasya śatuḥ vasurādeśaḥ bhavati /
vidvān, vidvāṃsau, vidvāṃsaḥ /
sthānivadbhāvādugitkārye siddhe vasoḥ ukārakaraṇaṃ vasoḥ samprasāraṇam (*6,4.131) ity atra kvasorapi sāmānyagrahaṇārtham /
ekānubandhakagrahaṇe na dvyanubandhakasya ity etad api na bhavati /
tathā sati ukārakaraṇam anarthakaṃ syāt /
anyatarasyāṃgrahaṇaṃ kecidanuvartayanti /
vidan, vidantau, vidantaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#781]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL