Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
samase 'nañ-purve ktvo lyap
Previous
-
Next
Click here to show the links to concordance
samāse 'nañ-pūrve ktvo lyap
|| PS_7,1.37 ||
_____START JKv_7,1.37:
samāse 'nañpūrve ktvā ity etasya lyap ity ayam ādeśo bhavati /
prakr̥tya /
prahr̥tya /
pārśvataḥkr̥tya /
nānākr̥tya /
dvidhākr̥tya /
samāse iti kim ? kr̥tvā /
hr̥tvā /
anañpūrve iti kim ? akr̥tvā /
ahr̥tvā /
paramakr̥tvā /
uttamakr̥tvā /
anañ iti nañā anyadanañ nañsadr̥śam avyayaṃ parigr̥hyate /
tena nañ anavyayaṃ canañ na bhavati /
snātvākālakādiṣu mayūravyaṃsakādiṣu nipātanāl lyabādeśo na bhavati /
athavā samāse iti nirdhāraṇe saptamī /
tena ktvāntaḥ samāsa eva parigr̥hyate /
sa ca yena vidhis tadantasya ity anena tadantavidhinā, na tu kr̥dgrahaṇe gatikārakapūrvasya api iti /
tathā ca anañpūrve ity ucyate /
gatikārakapūrvasy eva tu grahaṇe sati nañpūrvasya prasaṅga eva na asti, nañ na gatir na kārakam iti /
pradhāya, prasthāya ity ādiṣu hiprabhr̥tīn antaraṅgan api vidhīn bahiraṅgo lyab bādhate eva iti jñāpitam etat //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL