Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ami sarvanamnah sut
Previous
-
Next
Click here to show the links to concordance
āmi sarvanāmna
ḥ
su
ṭ
|| PS_7,1.52 ||
_____START JKv_7,1.52:
āt iti vartate /
avarṇāt sarvanāmna uttarasya āmaḥ suḍāgamo bhavati /
sarveṣām /
viśveṣām /
yeṣām /
teṣām /
sarvāsām /
yāsām /
tāsām /
āt ity eva /
bhavatām /
āmi iti ṣaṣṭhībahuvacanaṃ gr̥hyate, na ṅerām nadyāmnībhyaḥ (*8,3.116) iti , tasya hi paratvāt āḍyāṭsyāṭo bhavanti /
yaśca ghāt āmuḥ , āmaśca liṭi, na tau sarvanānmaḥ staḥ /
sānubandhakau iti vā tau na gr̥hyete /
āmi iti saptamīnirdeśaḥ uttarārthaḥ /
iha tu sarvanāmnaḥ iti pañcamīnirdeśāt tasmād ity uttarasya (*1,1.67) iti , ṣaṣṭhīpraklr̥ptir bhaviṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL