Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
sat-caturbhyas ca
Previous
-
Next
Click here to show the links to concordance
ṣ
a
ṭ
-caturbhyaś ca
|| PS_7,1.55 ||
_____START JKv_7,1.55:
ṣaṭsañjñakebhyaḥ catuḥśabdāc ca+uttarasyāmo nuḍāgamaḥ bhavati /
ṣaṇṇām /
pañcānām /
saptānām /
navānām /
daśānām /
caturṇām /
rephāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñā na vihitā, ṣaḍbhyo luk (*7,1.22) iti lug mā bhūt /
bahuvacananirdeśād atra saṅkhyāpradhānasya grahaṇaṃ bhavati /
paramaṣaṇṇām /
paramapañcānām /
paramasaptānām /
paramacaturṇām /
upasarjanībhūtāyās tu saṅkhyāyāḥ na bhavati, priyaṣaṣām, priyapañcām, priyacaturām iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#786]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL