śrī grāmaṇī ity etayoḥ chandasi viṣaye āmo nuḍāgamo bhavati /
śrīṇāmudāro dharuṇo rayīṇām /
api tatra sūtagrāmaṇīnām
/
śrīśabdasya vāmi (*1,4.5) iti vikalpena
nadīsañjñā, tatra nityārthaṃ vacanam
/
sūtagrāmaṇīnām iti yadā sūtāś ca
te grāmaṇyaś ca sūtagrāmaṇyo
bhavanti tadartham idaṃ vacanam
/
yadā tu sūtaś ca grāmaṇīś ca sūtagrāmaṇi,
sūtagrāmaṇi ca sūtagrāmaṇi ca sūtagrāmaṇi ca
iti sūtagrāmaṇīnām iti, tadā hrasvāt ity eva
siddham //