Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
idato num dhatoh
Previous
-
Next
Click here to show the links to concordance
idato num dhāto
ḥ
|| PS_7,1.58 ||
_____START JKv_7,1.58:
idito dhātor numāgamo bhavati /
kuḍi - kuṇḍitā /
kuṇḍitum /
kuṇḍitavyam /
kuṇḍā /
huḍi - huṇḍitā /
huṇḍitum /
huṇditavyam /
huṇḍā /
iditaḥ iti kim ? pacati /
paṭhati /
ayaṃ dhātūpadeśāvasthāyām eva nugāmamo bhavati kuṇḍā, guṇḍā iti, guroś ca halaḥ (*3,3.103) ity akārapratyayo yathā syāt /
tathā hi dhinvikr̥ṇvyora ca (*3,1.80) iti pratyayavidhāv eva numanuṣaktayor grahaṇam /
dhātugrahaṇam ca+iha kriyate dhātūpadeśakāla eva numāgamo yathā syāt ity evam artham /
tāsisicoriditkāryaṃ na asti ity uccāraṇārtho niranunāsika ikāraḥ paṭhyate /
amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti kitvavidhānasāmarthyāt nakāralopo na bhavati /
mantā ity atra api asiddhavad-atra-ā bhāt (*6,4.22) iti ṭilopasya asiddhatvān nalopo na bhavati /
iha kasmān na bhavati, bhettā, dhettā iti ? iritāṃ samudāyasyetsañjñā iti iditvaṃ na asti /
avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam anuvartayitavyam, tenāntedito dhātavo gr̥hyante //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL