Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
netyaliti radheh
Previous
-
Next
Click here to show the links to concordance
ne
ṭ
yali
ṭ
i radhe
ḥ
|| PS_7,1.62 ||
_____START JKv_7,1.62:
iḍādau aliṭi pratyaye pare radher numāgamo na bhavati /
radhitā /
radhitum /
radhitavyam /
iṭi iti kim ? randhanam /
randhakaḥ /
aliṭi iti kim ? rarandhiva /
rarandhima /
numi kr̥te saṃyogāntatvāt asaṃyogalliṭ kit (*1,2.5) iti kittvaṃ na asti iti nalopo na bhavati /
atha kvasau kathaṃ bhavitavyam ? redhivān iti /
katham ? etvabhyāsalopayoḥ kr̥tayoḥ iḍāgamaḥ kriyate, tato numāgamaḥ, tasya aupadeśikakittvaśrayo lopaḥ /
atha iṭi liṭi ity evaṃ niyamaḥ kasmān na kriyate, liṭy eva iṭi na anyatra iti ? viparītam apy avadhāraṇaṃ sambhāvyeta, iṭy eva liṭi na anyatra iti /
tathā hi sati rarandha ity atra na syāt, radhitā ity atra ca syād eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL