Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
na su-durbhyam kevalabhyam
Previous
-
Next
Click here to show the links to concordance
na su-durbhyā
ṃ
kevalābhyām
|| PS_7,1.68 ||
_____START JKv_7,1.68:
su dur ity etābhyāṃ kevalābhyām anyopasargarahitābhyām upasr̥ṣṭasya labheḥ khalghañoḥ parataḥ numāgamo na bhavati /
sulabham /
durlabham /
ghañi - sulābhaḥ /
durlābhaḥ /
kevalābhyām iti kim ? supralambhaḥ /
duṣpralambhaḥ /
sudurbhām iti tr̥tīyāṃ matvā kevalagrahaṇaṃ kriyate /
pañcamyāṃ hi vyavahitatvād eva aprasaṅgaḥ /
atisulabham ity atra karmapravacanīyatvād eteḥ kevala eva suśabda upasargaḥ iti bhavati pratiṣedhaḥ /
yadā tu atiśabdo na karmapravacanīyaḥ, tadā num bhavati eva atisulambhaḥ iti /
pañcamīnirdeśapakṣe 'py evam arthaṃ kevalagrahaṇam kartavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#789]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL