Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

na su-durbhyā kevalābhyām || PS_7,1.68 ||


_____START JKv_7,1.68:

su dur ity etābhyāṃ kevalābhyām anyopasargarahitābhyām upasr̥ṣṭasya labheḥ khalghañoḥ parataḥ numāgamo na bhavati /
sulabham /
durlabham /
ghañi - sulābhaḥ /
durlābhaḥ /
kevalābhyām iti kim ? supralambhaḥ /
duṣpralambhaḥ /
sudurbhām iti tr̥tīyāṃ matvā kevalagrahaṇaṃ kriyate /
pañcamyāṃ hi vyavahitatvād eva aprasaṅgaḥ /
atisulabham ity atra karmapravacanīyatvād eteḥ kevala eva suśabda upasargaḥ iti bhavati pratiṣedhaḥ /
yadā tu atiśabdo na karmapravacanīyaḥ, tadā num bhavati eva atisulambhaḥ iti /
pañcamīnirdeśapakṣe 'py evam arthaṃ kevalagrahaṇam kartavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#789]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL