Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

napusakasya jhal-aca || PS_7,1.72 ||


_____START JKv_7,1.72:

napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati /
udaśvinti /
śakr̥nti /
yaśāṃsi /
payāṃsi /
ajantasya - kuṇḍāni /
vanāni /
trapūṇi /
jatūni /
napuṃsakasya iti kim ? agnicid brāhmaṇaḥ /
jhalacaḥ iti kim ? bahupuri /
bahudhuri /
vimaladivi /
catvāri /
ahāni /
ugito jhalantasya napuṃsakasya paratvād anena+eva num bhavati /
śreyāṃsi /
bhūyāṃsi /
kurvanti /
kr̥ṣanti brāhmaṇakulāni /
bahūrji pratiṣedho vaktavyaḥ /
bahūrji brāhmaṇakulāni /
antyāt pūrvaṃ numam eke icchanti /
bahūrñji brāhmaṇakulāni //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#790]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL