Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
napumsakasya jhal-acah
Previous
-
Next
Click here to show the links to concordance
napu
ṃ
sakasya jhal-aca
ḥ
|| PS_7,1.72 ||
_____START JKv_7,1.72:
napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati /
udaśvinti /
śakr̥nti /
yaśāṃsi /
payāṃsi /
ajantasya - kuṇḍāni /
vanāni /
trapūṇi /
jatūni /
napuṃsakasya iti kim ? agnicid brāhmaṇaḥ /
jhalacaḥ iti kim ? bahupuri /
bahudhuri /
vimaladivi /
catvāri /
ahāni /
ugito jhalantasya napuṃsakasya paratvād anena+eva num bhavati /
śreyāṃsi /
bhūyāṃsi /
kurvanti /
kr̥ṣanti brāhmaṇakulāni /
bahūrji pratiṣedho vaktavyaḥ /
bahūrji brāhmaṇakulāni /
antyāt pūrvaṃ numam eke icchanti /
bahūrñji brāhmaṇakulāni //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#790]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL