Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
iko 'ci vibhaktau
Previous
-
Next
Click here to show the links to concordance
iko 'ci vibhaktau
|| PS_7,1.73 ||
_____START JKv_7,1.73:
igantasya napuṃsakasya aṅgasya ajādau vibhaktau numāgamo bhavati /
trapuṇī /
jatunī /
tumburuṇī /
trapuṇe /
jatune /
tumburuṇe /
ikaḥ iti kim ? kuṇḍe /
pīṭhe /
aci iti kim ? uttarārtham /
yady evam, tatra+eva kartavyam ? iha tu karaṇasya etat prayojanam, he trapo ity atra num mā bhūt, iti, na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedhaḥ syāt /
nanu ca na lumatāṅgasya (*1,1.63) iti pratyayalakṣaṇe pratiṣiddhe vibhaktir eva na asti ? etad eva ajgrahaṇaṃ jñāpakaṃ pratyayalakṣaṇapratiṣedho 'tra na bhavati iti /
tathā ca sambuddhiguṇaḥ kriyate /
vibhaktau iti kiṃ ? taumburavaṃ cūrṇam /
iko 'ci vyañjane mā bhūdastu lopaḥ svaraḥ katham /
svaro vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati /
rāyātvaṃ tisr̥bhāvaś ca vyavadhānānnumā api /
nuḍ vācya uttarārthaṃ tu iha kiñcit trapo iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL