Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
asthi-dadhi-sakthy-aksnam anan udattah
Previous
-
Next
Click here to show the links to concordance
asthi-dadhi-sakthy-ak
ṣṇ
ām ana
ṅ
udātta
ḥ
|| PS_7,1.75 ||
_____START JKv_7,1.75:
asthi dadhi sakthi akṣi ity eteṣā napuṃsakānāṃ tr̥tīyādiṣu ajādiṣu vibhaktiṣu parato 'naṅ ity ayam ādeśo bhavati, sa ca+udātto bhavati /
asthnā /
asthne /
dadhnā /
dadhne /
sakthnā /
sakthne /
akṣṇā /
akṣṇe /
asthyādaya ādyudāttāḥ, teṣām anaṅādeśaḥ sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /
tatra bhasañjñāyām allope kr̥te udāttanivr̥ttisvareṇa vibhaktir udāttā bhavati /
etair asthyādibhir napuṃsakair anapuṃsakasya api aṅgasya tadantagrahaṇam iṣyate /
priyāsthnā brāhmaṇena /
priyadadhnā /
tr̥tīyādiṣu iti kim ? asthinī /
dadhinī /
aci ity eva, asthibhyām /
dadhibhyām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL