Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

asthi-dadhi-sakthy-akṣṇām ana udātta || PS_7,1.75 ||


_____START JKv_7,1.75:

asthi dadhi sakthi akṣi ity eteṣā napuṃsakānāṃ tr̥tīyādiṣu ajādiṣu vibhaktiṣu parato 'naṅ ity ayam ādeśo bhavati, sa ca+udātto bhavati /
asthnā /
asthne /
dadhnā /
dadhne /
sakthnā /
sakthne /
akṣṇā /
akṣṇe /
asthyādaya ādyudāttāḥ, teṣām anaṅādeśaḥ sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /
tatra bhasañjñāyām allope kr̥te udāttanivr̥ttisvareṇa vibhaktir udāttā bhavati /
etair asthyādibhir napuṃsakair anapuṃsakasya api aṅgasya tadantagrahaṇam iṣyate /
priyāsthnā brāhmaṇena /
priyadadhnā /
tr̥tīyādiṣu iti kim ? asthinī /
dadhinī /
aci ity eva, asthibhyām /
dadhibhyām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL