dvivacane parataḥ chandasi viṣaye asthyādīnām
īkārādeśo bhavati, sa ca udāttaḥ
/
akṣī te indra piṅgale kaperiva
/
akṣībhyāṃ te nāsikābhyām /
akṣī ity atra num paratvādīkāreṇa
badhyate /
tena kr̥te sakr̥dgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva
iti punar num na kriyate //