Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ac chi-nadyor num
Previous
-
Next
Click here to show the links to concordance
āc chī-nadyor num
|| PS_7,1.80 ||
_____START JKv_7,1.80:
avarṇāntād aṅgād uttarasya śatuḥ vā numāgamo bhavati śīnadyoḥ parataḥ /
tudatī kule, tuadantī kule /
tudatī brāhmaṇī, tudantī brāhmaṇī /
yātī kule, yāntī kule /
yātī brāhmaṇī, yāntī brāhmaṇī /
kariṣyatī kule, kariṣyantī kule /
kariṣyatī brāhmaṇī, kariṣyantī brāhnaṇī /
atra antaraṅgatvād ekādeśe kr̥te vyapavargābhāvāt avarṇāntā daṅgād uttarasya śatuḥ iti na yujyate vaktum, ubhayata āśraye nāntadivat ity antādivadbhāvo 'pi nāsti, bhūtapūrvagatyāśrayaṇe vā adatī, ghnatī ity evam ādiṣu atiprasaṅgaḥ iti ? atra samādhiṃ kecid āhuḥ /
śaturavayave śatr̥śabdo vartate avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti /
apare punar āhuḥ /
āt ity anena śīnadyāveva viśeṣyete /
avarṇāntād aṅgād uttare ye śīnadyau tayoḥ parataḥ śatrantasya num bhavati iti /
tatra yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti takāreṇa eva vyavadhānam āśrayiṣyate /
āt iti kim ? kurvatī /
sunvatī /
śīnadyoḥ iti kim ? tudatām /
nudatām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL