Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

āc chī-nadyor num || PS_7,1.80 ||


_____START JKv_7,1.80:

avarṇāntād aṅgād uttarasya śatuḥ vā numāgamo bhavati śīnadyoḥ parataḥ /
tudatī kule, tuadantī kule /
tudatī brāhmaṇī, tudantī brāhmaṇī /
yātī kule, yāntī kule /
yātī brāhmaṇī, yāntī brāhmaṇī /
kariṣyatī kule, kariṣyantī kule /
kariṣyatī brāhmaṇī, kariṣyantī brāhnaṇī /
atra antaraṅgatvād ekādeśe kr̥te vyapavargābhāvāt avarṇāntā daṅgād uttarasya śatuḥ iti na yujyate vaktum, ubhayata āśraye nāntadivat ity antādivadbhāvo 'pi nāsti, bhūtapūrvagatyāśrayaṇe vā adatī, ghnatī ity evam ādiṣu atiprasaṅgaḥ iti ? atra samādhiṃ kecid āhuḥ /
śaturavayave śatr̥śabdo vartate avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti /
apare punar āhuḥ /
āt ity anena śīnadyāveva viśeṣyete /
avarṇāntād aṅgād uttare ye śīnadyau tayoḥ parataḥ śatrantasya num bhavati iti /
tatra yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti takāreṇa eva vyavadhānam āśrayiṣyate /
āt iti kim ? kurvatī /
sunvatī /
śīnadyoḥ iti kim ? tudatām /
nudatām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL