sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati /
anaḍvān
/
he anaḍvan
/
atra kecit āt ity adhikārād āmamoḥ kr̥tayoḥ numaṃ
kurvanti /
tena numā āmamau na bādhyete, āamambhyāṃ ca
num iti /
apare tu saty api sāmānyaviśeṣatve āmamoḥ
numaś ca samāveśam icchanti, na bādhyabādhakabhāvam, yathā
cicīṣatyādiṣu dīrghatvadvirvacanayoḥ iti //