Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

goto it || PS_7,1.90 ||


_____START JKv_7,1.90:

gośadāt paraṃ sarvanāmasthānaṃ ṇit bhavati /
ṇitkāryaṃ tatra bhavati ity arthaḥ /
gauḥ, gāvau, gāvaḥ /
taparakaraṇaṃ kim ? citraguḥ /
śabalaguḥ /
kathaṃ he citrago, he śabalagava iti ? aṅgavr̥tte punarvr̥ttāvavidhirniṣṭhitasya iti sambuddhijasorgune kr̥te ṇittvaṃ na bhavati /
atha vā gotaḥ iti sambadhalakṣaṇā ṣaṣṭhī, gotaḥ sambandhi yat sarvanāmasthānam iti /
yac ca tadarthasyaikatvādiṣu sarvanāmasthānaṃ tad goḥ sarvanāmasthānam ity ucyate /
citraguśabdāt tu sarvanāmasthānaṃ tadanyapadārthasaikatvādināha /
taparakaraṇaṃ tu nirdeśartham eva /
kecit oto ṇit iti paṭhanti, dyośabdād api yat sarvanāmasthānaṃ vidyate tadartham /
dyauḥ, dyāvau, dyāvaḥ /
gotaḥ ity etad eva taparakaraṇanirdeśāt okārāntopalakṣaṇaṃ draṣṭavyam /
varṇanirdeśeṣu hi taparakaraṇaṃ prasiddham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL