Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
goto nit
Previous
-
Next
Click here to show the links to concordance
goto
ṇ
it
|| PS_7,1.90 ||
_____START JKv_7,1.90:
gośadāt paraṃ sarvanāmasthānaṃ ṇit bhavati /
ṇitkāryaṃ tatra bhavati ity arthaḥ /
gauḥ, gāvau, gāvaḥ /
taparakaraṇaṃ kim ? citraguḥ /
śabalaguḥ /
kathaṃ he citrago, he śabalagava iti ? aṅgavr̥tte punarvr̥ttāvavidhirniṣṭhitasya iti sambuddhijasorgune kr̥te ṇittvaṃ na bhavati /
atha vā gotaḥ iti sambadhalakṣaṇā ṣaṣṭhī, gotaḥ sambandhi yat sarvanāmasthānam iti /
yac ca tadarthasyaikatvādiṣu sarvanāmasthānaṃ tad goḥ sarvanāmasthānam ity ucyate /
citraguśabdāt tu sarvanāmasthānaṃ tadanyapadārthasaikatvādināha /
taparakaraṇaṃ tu nirdeśartham eva /
kecit oto ṇit iti paṭhanti, dyośabdād api yat sarvanāmasthānaṃ vidyate tadartham /
dyauḥ, dyāvau, dyāvaḥ /
gotaḥ ity etad eva taparakaraṇanirdeśāt okārāntopalakṣaṇaṃ draṣṭavyam /
varṇanirdeśeṣu hi taparakaraṇaṃ prasiddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL