Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
rrd-usanas-puru-damso 'nehasam ca
Previous
-
Next
Click here to show the links to concordance
r
̥
d-uśanas-puru-da
ṃ
so 'nehasā
ṃ
ca
|| PS_7,1.94 ||
_____START JKv_7,1.94:
r̥kārāntānām aṅgānām uśanas purudaṃsas anehas ity eteṣām ca asambuddhau sau parataḥ anaṅ ādeśo bhavati /
kartā /
hartā /
mātā /
pitā /
bhrātā /
uśanā /
urudaṃsā /
anehā /
asambuddhau ity eva, he kartaḥ /
he mātaḥ /
he pitaḥ /
he purudaṃsaḥ /
he anehaḥ /
he uśanaḥ /
uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /
he uśanan /
na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedho 'pi pakṣe iṣyate /
he uśana /
tathā coktam - sambodhane tūśanastrirūpaṃ sāntaṃ tathā nāntamathāpyadantam /
mādhyandinirvaṣṭi guṇaṃ tvigante napuṃsake vyāghrapadām variṣṭhaḥ //
iti /
taparakaraṇamasandehārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#795]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL