Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tr̥j-vat kroṣṭu || PS_7,1.95 ||


_____START JKv_7,1.95:

kroṣṭuśabdaḥ tunpratyayāntaḥ sañjñāśabdaḥ sarvanāmasthāne 'sambuddhau parataḥ tr̥jvad bhavati /
tr̥jantasya yad rūpaṃ tadasya bhavati ity arthaḥ /
rūpātideśo 'yam /
prayāsatteś ca kruśer eva r̥jantasya ya rūpaṃ tadatidiśyate /
tac ca kroṣtr̥ ity etad antodāttam /
kroṣṭā, kroṣṭārau, kroṣṭāraḥ /
kroṣṭāram, kroṣṭarau /
sarvanāmasthāne ity eva, kroṣṭūn /
asambuddhau ity eva, he kroṣṭo //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL