Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

striyā ca || PS_7,1.96 ||


_____START JKv_7,1.96:

asarvanāmasthānārtham ārambhaḥ /
striyāṃ ca kroṣtuśabdasya tr̥jvad bhavati /
kroṣṭrī /
kroṣṭrībhyām /
kroṣṭrībhiḥ /
kroṣṭuśabdaṃ kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tr̥jvadbhāvaṃ kurvanti /
teṣāṃ pañcabhiḥ kroṣṭrībhiḥ krītaiḥ pañcakroṣṭr̥bhī rathaiḥ iti strīśabdasya luki kr̥te na sidhyati, tatra pratividheyam /
ye tu gaurādiṣu na paṭhanti, teṣāṃ striyām ity arthanirdeśaḥ, striyāṃ vartamānaḥ kroṣṭuśabdaḥ tr̥jvad bhavati /
kr̥te 'tideśe r̥nnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ /
tatra udāttayaṇo halpūrvāt (*6,1.174) ity antodātta eva kroṣṭrīśabdo bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL