Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
striyam ca
Previous
-
Next
Click here to show the links to concordance
striyā
ṃ
ca
|| PS_7,1.96 ||
_____START JKv_7,1.96:
asarvanāmasthānārtham ārambhaḥ /
striyāṃ ca kroṣtuśabdasya tr̥jvad bhavati /
kroṣṭrī /
kroṣṭrībhyām /
kroṣṭrībhiḥ /
kroṣṭuśabdaṃ kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tr̥jvadbhāvaṃ kurvanti /
teṣāṃ pañcabhiḥ kroṣṭrībhiḥ krītaiḥ pañcakroṣṭr̥bhī rathaiḥ iti strīśabdasya luki kr̥te na sidhyati, tatra pratividheyam /
ye tu gaurādiṣu na paṭhanti, teṣāṃ striyām ity arthanirdeśaḥ, striyāṃ vartamānaḥ kroṣṭuśabdaḥ tr̥jvad bhavati /
kr̥te 'tideśe r̥nnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ /
tatra udāttayaṇo halpūrvāt (*6,1.174) ity antodātta eva kroṣṭrīśabdo bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL