Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ud oṣṭhyapūrvasya || PS_7,1.102 ||


_____START JKv_7,1.102:

oṣthyaḥ pūrvo yasmād r̥̄kārāt asau oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya ukārādeśo bhavati /
pūrtāḥ piṇḍāḥ /
pupūrṣati /
mumūrṣati /
susvūrṣati /
dantyoṣṭhyapūrvo 'py oṣṭhyapūrvo bhavati ity atra api bhavati, vuvūrṣati r̥tvijam, prāvuvūrṣati kambalam /
oṣṭhyo hy atra pratyāsatter aṅgāvayava eva gr̥hyate, tena r̥̄ gatau ity asya sampūrvasya samīrṇam iti bhavati /
ittvottvābhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /
āstaraṇam /
āstārakaḥ /
niparaṇam /
nipārakaḥ /
nigaraṇam /
nigārakaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL