Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ud osthyapurvasya
Previous
-
Next
Click here to show the links to concordance
ud o
ṣṭ
hyapūrvasya
|| PS_7,1.102 ||
_____START JKv_7,1.102:
oṣthyaḥ pūrvo yasmād r̥̄kārāt asau oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya ukārādeśo bhavati /
pūrtāḥ piṇḍāḥ /
pupūrṣati /
mumūrṣati /
susvūrṣati /
dantyoṣṭhyapūrvo 'py oṣṭhyapūrvo bhavati ity atra api bhavati, vuvūrṣati r̥tvijam, prāvuvūrṣati kambalam /
oṣṭhyo hy atra pratyāsatter aṅgāvayava eva gr̥hyate, tena r̥̄ gatau ity asya sampūrvasya samīrṇam iti bhavati /
ittvottvābhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /
āstaraṇam /
āstārakaḥ /
niparaṇam /
nipārakaḥ /
nigaraṇam /
nigārakaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL