Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vada-vraja-halantasya acah
Previous
-
Next
Click here to show the links to concordance
vada-vraja-halantasya aca
ḥ
|| PS_7,2.3 ||
_____START JKv_7,2.3:
vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vr̥ddhir bhavati sici parasmaipade parataḥ /
avādīt /
avrājīt /
vikalpabādhanārthaṃ vadivrajigrahaṇam /
halantānām - apākṣīt /
abhaitsīt /
acchaitsīt /
arautsīt /
atra yogavibhāge sati halantagrahaṇam antareṇa api sidhyati /
katham ? vadivrajyoḥ ity atra prathamayoge ataḥ iti sthānī anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena ajviśeṣyate, aṅgasya acaḥ sici parataḥ vr̥ddhir bhavati /
tad etad dhalgrahaṇam halsamudāyaparigrahārtham /
iha api syāt, arāṅkṣīt, asāṅkṣīt /
anyathā hi yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena varṇena vyavadhāne syāt, anekena halā na syāt /
udavoḍhām, udavoḍham ity atra vaheḥ sici ḍhatvasalopādīnām pūrvatra asiddham (*8,2.1) ity asiddhatvāt pūrvaṃ halantalakṣaṇā vr̥ddhiḥ kriyate, paścād ḍhalopanimittamotvam /
tatra kr̥te punar vr̥ddhir na bhavati, kr̥tatvāt /
yatra tvakr̥tā vr̥ddhiḥ, okārasya eva tatra bhavati, soḍhāmitrasya apatyam sauḍhāmitriḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL