Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
h-m-yanta-ksana-svasa-jagrr-ni-svy-ed-itam
Previous
-
Next
Click here to show the links to concordance
h-m-yanta-k
ṣ
a
ṇ
a-śvasa-jāgr
̥
-
ṇ
i-śvy-ed-itām
|| PS_7,2.5 ||
_____START JKv_7,2.5:
hakārāntānāṃ makārāntānāṃ yakārāntānām aṅgānām, kṣaṇa śvasa jāgr̥ ṇi śvi ity eteṣām, editāṃ ca iḍādau sici parasmaipade parato vr̥ddhir na bhavati /
graha - agrahīt /
syama - asyamīt /
vyaya - avyayīt /
ṭuvama - avamīt /
kṣaṇa - akṣaṇīt /
śvasa - aśvasīt /
jāgr̥ - ajāgarīt /
ṇi - aunayīt /
ailayīt /
śvi - aśvayīt /
editām - rage - aragīt /
kakhe - akakhīt /
hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2.7) iti vikalpe prāpte pratiṣedhaḥ /
jāgr̥ṇiśvīnāṃ tu sici vr̥ddhiḥ prāptā, sā ca neṭi (*7,2.4) iti na pratiṣidhyate /
na ca antaraṅgatvād atra pūrvaṃ guṇo bhavati, sici vr̥ddher anavakāśatvāt /
yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ kr̥tayoḥ yakārantatvād eva pratiṣedhasya siddhatvāt /
tasmād idam eva śvigrahaṇaṃ jñāpakam na sidyantaraṅgam asti iti /
atha jāgr̥grahaṇam kimartham, jāgro 'vi-ciṇ-ṇal-ṅitsu (*7,3.85) iti jāgarter guṇo vr̥ddher apavādo vidhīyate, sa yathā aco ñṇiti (*6,2.115) iti vr̥ddhiṃ bādhate tathā sici vr̥ddhim api bādhiṣyate ? na+etad asti /
kr̥te guṇe ato lrāntasya (*7,2.2) iti ya vr̥ddhiḥ prāpnoti sā pratiṣidhyate /
atha guṇavidhānasamarthyād uttarakālabhāvinyapi vr̥ddhir bādhyate, yathā jāgarayati ity atra ata upadhāyāḥ (*7,1.113) ity api vr̥ddhir na bhavati, tathā ciṇṇaloḥ pratiṣedho 'rthavān bhavati iti śakyam iha jāgr̥grahaṇam akartum ? tat tu kriyate vispaṣṭārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL