Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ato halader laghoh
Previous
-
Next
Click here to show the links to concordance
ato halāder lagho
ḥ
|| PS_7,2.7 ||
_____START JKv_7,2.7:
halāder aṅgasya laghor akārasya iḍādau sici parasmaipadapare parato vibhāṣā vr̥ddhir na bhavati /
akaṇīt, akāṇīt /
araṇīt, arāṇīt /
ataḥ iti kim ? adevīt /
asevīt /
nyakuṭīt, nyapuṭīt, ity atra ataḥ ity asminnasati sthāninirdeśārthamacaḥ ity etad anuvartayitavyam /
tatra ajlakṣaṇā vr̥ddhir iglakṣaṇā na bhavati iti kṅiti ca (*7,2.118) iti pratiṣedho na syāt /
halāder iti kim ? ma bhavānaśīt /
mā bhavānaṭīt /
laghoḥ iti kim ? atakṣīt /
arakṣīt /
atha+iha kasmān na bhavati acakāsīt iti ? yena nāvyavadhānam tena vyavahite 'pi vacanaprāmāṇyāt iti halā vyavadhānam āśritam, na punaracāpi vyavadhānam iti vr̥ddhir na bhavati /
atha punar ekena varṇena vyavadhānam aśrīyate na punar anekena iti kalpane śakyamakartuṃ laghoḥ iti, atakṣīt ity atra anekena vyavadhānam iti na bhavisyati ? tat kriyate vispaṣṭārtham /
iṭi ity eva, apākṣīt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#799]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL