Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ti-tu-tra-ta-tha-si-su-sara-ka-sesu ca
Previous
-
Next
Click here to show the links to concordance
ti-tu-tra-ta-tha-si-su-sara-ka-se
ṣ
u ca
|| PS_7,2.9 ||
_____START JKv_7,2.9:
ti tu tra ta tha si su sara ka sa ity eteṣu kr̥tsu iḍāgamo na bhavati /
ti iti ktiṅkticoḥ sāmanyagrahaṇam /
ktic - tanitā /
tanitum /
tantiḥ /
ktin - dīpitā /
dīpitum /
dīptiḥ /
tu - sitanigamimasisacyavidhāñkruśibhyastun /
sacitā /
sacitum /
saktuḥ /
tra - dāmnīśasayuyuja iti ṣṭran /
patitā /
patitum /
patram vāhanam /
uṇādiṣv api sarvadhātubhyaḥ ṣṭran /
tanitā /
tanitum /
tantram /
ta - hasimr̥griṇvā+amidamilūpūdhurvibhyastan /
hasitā /
hasitum /
hastaḥ /
lavitā /
lavitum /
lotaḥ /
pavitā /
pavitum /
potaḥ /
dhūrvitā /
dhūrvitum /
dhūrtaḥ /
auṇādikasya+eva taśabdasya grahaṇam iṣyate, na punaḥ ktasya, hasitam ity eva hi tatra bhavati /
tha - hanikuṣinīramikāśibhyaḥ kthan /
koṣitā /
koṣitum /
kuṣṭham /
kāśitā /
kāśitum /
kāṣṭham /
si - pluṣiśuṣikuṣibhyaḥ kṣiḥ /
koṣitā /
koṣitum /
kukṣiḥ /
suk ca iṣeḥ /
eṣitā /
eṣitum /
ikṣuḥ /
aśeḥ kṣaran /
aśitā /
aśitum /
akṣaram /
ka - iṇbhīkāpāśalyatimarcibhyaḥ kan /
śalitā /
śalitum /
śalkaḥ /
sa - vr̥̄tr̥̄vadihanikamikaṣibhyaḥ saḥ /
vaditā /
vaditum /
vatsaḥ /
titutratatheṣvagrahādīnām iti vaktavyam /
grahādayo grahaprakārāḥ, yeṣām iṭ ktini dr̥śyate /
nigr̥hītiḥ /
upasnihitiḥ /
nikucitiḥ /
nipaṭhitiḥ /
kr̥ti ity eva, roditi /
svapiti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL