Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
sry-ukah kiti
Previous
-
Next
Click here to show the links to concordance
śry-uka
ḥ
kiti
|| PS_7,2.11 ||
_____START JKv_7,2.11:
śri ity etasya ugantānāṃ ca kiti pratyaye parataḥ iḍāgamo na bhavati /
śri - śritvā /
śritaḥ /
śritavān /
ugantānāṃ ca-yutvā /
yutaḥ /
yutavān /
lūtvā /
lūnaḥ /
lūnavān /
vr̥tvā /
vr̥taḥ /
vr̥tavān /
tīrtvā /
vīrṇaḥ /
tīrṇavān /
śryukaḥ iti kim ? viditaḥ /
kiti iti kim ? śrayitā /
śrayitum /
śrayitavyam /
kecid atra dvikakāranirdeśena gakārapraśleṣaṃ varnayanti, bhūṣṇuḥ ity evaṃ yathā syāt /
sautratvāc ca nirdeśasya śryukaḥ kiti ity atra cartvasya asiddhatvamanāśritya rorutvaṃ na kr̥tam visarjanīyaś ca kr̥taḥ iti /
glājisthaś ca kṣnuḥ (*3,2.139) ity atra sthā ā ity ākārapraśleṣeṇa sthāsnoḥ siddhatvān na kiṃcid etat /
upadeśe ity eva, tīrṇa ity atra api yathā syāt /
itve hi kr̥te raparatve cana syāt /
mā bhūd evam /
iṭ sani vā (*7,2.41) iti vikalpe vihite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedho bhaviṣyati ? kasya punaḥ sā vibhāṣā ? r̥̄taḥ /
yady evam itve hi kr̥te na ayam r̥̄karānto bhaviṣyati ? sthānivadbhāvād bhaviṣyati /
analvidhau sthānivadbhāvaḥ, alvidhiścāyam ? tasmād anuvartayitavyam upadeśe iti /
tathā ca sati jāgaritaḥ, jāgaritavān ity atra api prāpnoti, tad artham ekācaḥ ity anuvartayitavyam /
ūrṇotestu - vācya ūrṇorṇuvadbhāvo yaṅprasiddhiḥ prayojanam /
āmaśca pratiṣedhārtham ekācaśceḍupagrahāt //
prorṇutaḥ /
prorṇutavān //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#803]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL